निवेदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेदक [nivēdaka], a. Informing, communicating &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेदक/ नि- mf( इका)n. (fr. Caus. ) communicating , relating MBh.

निवेदक/ नि-वेदक दनetc. See. 1. नि-विद्.

"https://sa.wiktionary.org/w/index.php?title=निवेदक&oldid=371079" इत्यस्माद् प्रतिप्राप्तम्