निवेदन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निवेदनम्, क्ली, (निविद्यते विज्ञाप्यतेऽनेनेति । नि + विद् + ल्युट् ।) आवेदनम् । विज्ञापनम् । समर्पणम् । यथा, -- “श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम् । अर्च्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ॥” इति श्रीभागवतम् । ७ । ५ । २३ ॥
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निवेदन¦ n. (-नं)
1. Delivering, giving, entrusting, addressing, (either an article, a massage, or a speech.)
2. Dedication.
3. Oblation.
4. An offering. E. नि before, विद् to know, causal form, aff. ल्युट्।
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निवेदनम् [nivēdanam], 1 Making known, relating, proclaiming; a communication, announcement.
Delivering, entrusting.
Dedication.
Representation.
An offering or oblation. -नः An epithet of Śiva.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निवेदन/ नि- mfn. announcing , proclaiming Hariv.
निवेदन/ नि- m. N. of शिवMBh.
निवेदन/ नि- n. making known , publishing , announcement , communication , information( आत्म-निव्, presentation or introduction of one's self) MBh. R. etc.
निवेदन/ नि- n. delivering , entrusting , offering , dedicating MBh. Ra1jat. BhP.
निवेदन/ नि- n. (in dram. ) the reminding a person of a neglected duty Sa1h.