निवेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेशः, पुं, (नि + विश् + घञ् ।) विन्यासः । (निविशत्यस्मिन्निति । अधिकरणे घञ् ।) शिविरम् । (यथा, महाभारते । ५ । ८ । २ । “तस्य सेनानिवेशोऽभूदध्यर्द्धमिव योजनम् ॥”) उद्वाहः । इति मेदिनी । शे, २१ ॥ (यथा, महाभारते । १ । १४ । १ । “ततो निवेशाय तदा स विप्रः संशितव्रतः । महीञ्चचार दारार्थी न च दारानविन्दत ॥”) निवेशनम् । इति शब्दरत्नावली ॥ (यथा, देवीभागवते । ३ । १९ । ४४ । “निवेशार्थं गृहं दत्तमन्नपानादिकं तथा । सेवकं समनुज्ञाप्य परिचर्य्यार्थमेव च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेश पुं।

सैन्यवासस्थानम्

समानार्थक:निवेश,शिबिर

2।8।33।1।1

निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम्. हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्.।

सम्बन्धि1 : सेना

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेश¦ पु॰ नि + विश--भावे घञ्।

१ प्रवेशे

२ उपवेशने आधारेघञ्।

३ निवेशाधारे गृहादौ अस्य क्षुभ्रा॰ उत्तरपद-स्थस्य संज्ञायामपि न णत्वम् शरनिवेशः।
“श्रीमतांहरिसखवाहिनीनिवेशः” किरा॰। आधारे घञ्। [Page4109-b+ 38]

४ शिविरे भावे घञ्।

५ उद्वाहे विवाहे मेदिनिकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेश¦ m. (-शः)
1. Entrance, entering.
2. Delivering, entrusting, de- positing.
3. A camp. a place, the residence of a king or general.
4. Any dwelling.
5. Military array.
6. Ornament, dress, decora- tion.
7. Marriage.
8. Encamping. E. नि before, विश् to enter, aff. भावे घञ्,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेशः [nivēśḥ], 1 Entering, entrance.

Encamping, halting.

(a) A halting place, camp, encampment; सेनानिवेशं तुमुलं चकार R.5.49;7.2; Śi.17.4; Ki.7.27.

A house, an abode, a dwelling; निवेशपरिवेशनम् Mb.14. 45.1; भृशं ददर्श...... स निवेशवीरुधः Ki.4.19.

Expanse, contour (of the breast); नवातपालोहितमाहितं मुहुर्महानिवेशौ परितः पयोधरौ Ki.4.8.

Depositing, delivering,

Marrying, marriage, settling in life; ततो निवेशाय तदा स विप्रः संशितव्रतः । महीं चचार दारार्थी न च दारानविन्दत ॥ Mb.1.14.1.

Impression, copy.

Military array.

Ornament, decoration.

Founding (a town), निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा Rām.1.32.5.

Settling in a place; वास्तुकर्मनिवेशं च भरतागमनं तथा Rām.1.3.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेश/ नि- m. (the initial न्not subject to cerebralisation g. क्षुभ्ना-दि)entering , settling in a place , encamping , halting MBh. Ka1v. etc.

निवेश/ नि- m. a dwelling-place , habitation of any kind (as a house , camp , palace etc. ) RV. ix , 69 , 7 MBh. Ka1v. etc. ( शम्-कृ, to take up one's residence , settle , encamp)

निवेश/ नि- m. founding a household , matrimony A1past. Gaut. MBh.

निवेश/ नि- m. founding a town R.

निवेश/ नि- m. (with स्थाने)putting in order , arrangement Vcar.

निवेश/ नि- m. pressing against Ma1lati1m. vii , 1/2

निवेश/ नि- m. impression , mark (of fingers) S3ak. (Pi.) vi , 14

निवेश/ नि- m. depositing , delivering L.

निवेश/ नि- m. military array L.

निवेश/ नि- m. ornament , decoration L.

निवेश/ नि-वेश शनetc. See. नि-विश्.

"https://sa.wiktionary.org/w/index.php?title=निवेश&oldid=500687" इत्यस्माद् प्रतिप्राप्तम्