निवेष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेष्टः [nivēṣṭḥ], A cover, an envelope.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेष्ट/ नि- m. a cover , envelope

निवेष्ट/ नि- m. du. (with वसिष्ठस्य)N. of सामन्s A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=निवेष्ट&oldid=371197" इत्यस्माद् प्रतिप्राप्तम्