निश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश [niśa] शा [śā] रणम् [raṇam], (शा) रणम् Killing, slaughter.

निशम् [niśam], 4 P., 1 U.

To hear, listen to, come to know; निशम्य चैनां तपसे कृतोद्यमाम् Ku.5.3; Ś.5.2; R.2.41,52,61;3.47;4.2;5.12; Bk.2.9; निशामय प्रियसखि Māl.7.

To see, observe; निशामयन् दीप्तमिवाग्निना जगत् Bu. Ch.4.98.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश n. (or 610461 अम्ind. ) ifc. for निशा(See. अ-, अहर्-, दिवा-, निशा-, श्व-, and Pa1n2. 2-4 , 25 ).

"https://sa.wiktionary.org/w/index.php?title=निश&oldid=371268" इत्यस्माद् प्रतिप्राप्तम्