सामग्री पर जाएँ

निशम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशम् [niśam], 4 P., 1 U.

To hear, listen to, come to know; निशम्य चैनां तपसे कृतोद्यमाम् Ku.5.3; Ś.5.2; R.2.41,52,61;3.47;4.2;5.12; Bk.2.9; निशामय प्रियसखि Māl.7.

To see, observe; निशामयन् दीप्तमिवाग्निना जगत् Bu. Ch.4.98.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशम्/ नि- P. -शाम्यति, to be extinguished , Dharmas3. DivyA7v. : Caus. -शमयति, to appease , make quiet AV. vi , 52 , 3 ; 111 , 2 ; to cool down Sa1y. on RV. x , 39 , 9 ; -शामयति( ep. also -शाम्यते; p. -शम्यमानwith act. meaning R. [B.] ii , 66 , 10 ; ind.p. -शाम्यand -शमय्य[ S3is3. xvi , 38 ; See. Va1m. v , 2 , 76 ]) , to observe , perceive , hear , learn MBh. Ka1v. etc.

निशम् ind. 110461

"https://sa.wiktionary.org/w/index.php?title=निशम्&oldid=371317" इत्यस्माद् प्रतिप्राप्तम्