निशा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्

  1. रात्री
  2. यामिनी
  3. रजनी
  4. निशीधिनी

अनुवादाः आम्गलम्- Night, sometimes used to refer to Turmeric. मलयाळम्- രാത്രി, നിശ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशा, स्त्री, (नितरां श्यति तनूकरोति व्यापारा- निति । नि + शो + कः । टाप् ।) रात्रिः । तत्पर्य्यायः । रात्री २ रक्षोजननी ३ शत्वरी ४ चक्रभेदिनी ५ घोरा ६ श्यामा ७ याम्या ८ दोषा ९ तुङ्गी १० भौती ११ शताक्षी १२ वास्तवा १३ उषा १४ वासतेयी १५ तमा १६ निट् १७ । इति त्रिकाण्डशेषः ॥ अवशिष्टो रात्रिशब्दे द्रष्टव्यः ॥ (यथा, ऋतुसंहारे । १ । ९ । “सितेषु हर्म्येषु निशासु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः । विलोक्य निर्य्यन्त्रणमुत्सुकश्चिरं निशाक्षये याति ह्रियैव पाण्डुताम् ॥”) हरिद्रा । दारुहरिद्रा । इति मेदिनी । शे, ९ ॥ (अस्याः पर्य्यायो यथा, -- “हरिद्रा पीतिका गौरी काञ्चनी रजनी निशा । मेहघ्नी रञ्जनी पीता वर्णिनी रात्रिनामिका ॥” इति वैद्यकरत्नमालायाम् ॥) मेषवृषमिथुनकर्कटधनुर्मकरलग्नानि । यथा, -- “अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा । निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः ॥” इति ज्योतिस्तत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशा स्त्री।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

1।4।4।1।1

निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। विभावरीतमस्विन्यौ रजनी यामिनी तमी॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशा¦ स्त्री नितरां श्यति तनूकरोति व्यापारान् शो--क।

१ रात्रौ

२ हरिद्रायाम्
“अजगोपतियुग्मञ्च कर्किधन्वि-मृगा निशा” इति ज्योतिषोक्तेषु

३ मेषादिराशिषु च। शसादौ भत्वे च वा निश् आदेशः।
“अग्निहोत्रंजुहुयात् आद्यन्ते द्युनिशोः सदा” मनुः
“न स्नानमा-चरेत् भुक्त्वा नातुरो न महानिशि” मनुः
“संविश्यकुशशयने निशां निनाय” रघुः
“त्रिभागशेषायु निशासुच जणम्” कुमा॰
“निशातुषारैर्नयनाम्बुकल्पैः” भट्टिः। तत्पुरुषेऽस्य
“बिभाषा सेनासुराच्छायाशालानिशानाम्” [Page4110-a+ 38] क्लीवता
“श्वनिशं श्वनिशा वा” सि॰ कौ॰। समा-हारद्वन्द्वेऽपि क्लीवता।
“इन्द्रियाणां जये योगं सयाति चेदु दिवानिशम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशा¦ f. (-शा)
1. Night.
2. Turmeric, (Curcuma longa.)
3. Another sort, (C. zanthorrhiza.) E. नि always, शो to waste or reduce, (mortals,) aff. क; or निश् to meditate, aff. क्विप्, and टाप added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशा [niśā], [नितरां श्यति तनूकरोति व्यापारान् शो-क Tv.]

Night या निशा सर्वभूतानां तस्यां जागर्ति संयमी Bg.2.69.

Turmeric.

A dream.

A collective name for the zodiacal signs Aries, Taurus, Gemini, Cancer, Sagittarius, and Capricorn.

A species of plant (Mar. कचरा or उपळसरी).

Comp. अटः, अटनः an owl.

a demon, ghost, goblin; ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम् Bk. 8.115; Rām. Ch.1.34 -अटकः bdellium.

अतिक्रमः, अत्ययः, अन्तः, अवसानम् the passing away of night.

daybreak; ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये Bhāg.8.4.25. -अदः = Niṣāda q. v. -अन्ध a. blind at night. (-न्धा) the creeper called जतुका.

अधीशः, ईशः, नाथः, पतिः, मणिः, रत्नम् the moon.

camphor. -अर्धकालः the first part of the night. -आख्या -आह्वा turmeric. -आदिः the evening twilight. -उत्सर्गः end of night, day break. -उषित a. having remained overnight (Mar. शिळे). -एतः a crane.

करः the moon; बहुले$पि गते निशाकरस्तनुतां दुःखमनङ्ग मोक्ष्यति Ku.4.13; द्विजावली बालनिशाकरांशुभिः.

a cock.

camphor.

N. of the numeral 1. -केतुः the moon -गुह a bed-chamber.-क्षयः close of night. -चर a. (-रा, री f.) moving about by night, night stalker.

(रः) a fiend, goblin, an evil spirit; तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः R.12.69.

an epithet of Śiva.

a jackal.

an owl.

a snake.

the ruddy goose.

a thief. ˚पतिः

an epithet of (1) Śiva; (2) of Rāvaṇa.

(री) a female fiend.

a woman going to meet her lover at night by appointment; राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी R.11.2 (where the word is used sense 1 also).

a harlot.-चर्मन् m. darkness. -जलम् dew, frost. -दर्शिन् m. an owl. -निशम् ind. every night, always; ऋषेस्तस्योटज- स्थस्य कालो$गच्छन्निशानिशम्.

पुष्पम् the white water-lily (opening at night).

hoar-frost, dew. -बलम् see निशा (4). -मुखम् the beginning of night, cf. प्रदोषो रजनीमुखम्.-मृगः a jackal

रत्नम् the moon

camphor. -वनः hemp (शण). -विहारः a demon. goblin, a Rākṣasa; प्रचक्रतू रामनिशाविहारौ Bk.2.36. -वेदिन् m. a cock. -हसः the white water-lily (opening at night).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशा f. night Gr2S3rS. Mn. MBh. etc.

निशा f. a vision , dream MBh.

निशा f. turmeric , Curcuma (of 2 species , prob. -CCurcuma Zedoaria and C Longa) Sus3r.

निशा f. = -बलJyot.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--same as सीता; a R. of the कुशद्वीप. M. १२२. ७१.
(II)--a daughter of क्रोधा. वा. ६९. २०५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NIŚĀ : The third wife of the Agni called Bhānu. To the couple were born seven sons called Agni, Soma, Vaiśvā- nara, Viśvapati, Sannihita, Kapila and Agraṇī, and a daughter called Rohiṇī. (Vana Parva, Chapter 211).


_______________________________
*8th word in left half of page 540 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निशा&oldid=506765" इत्यस्माद् प्रतिप्राप्तम्