निशाकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाकरः, पुं, (निशां करोतीति । निशा + कृ + “दिवाविभानिशेति ।” ३ । २ । २१ । इति टः ।) चन्द्रः । इत्यमरटीका ॥ (यथा, पञ्च- तन्त्रे । २ । २० । “रविनिशाकरयोर्ग्रहपीडनं गजभुजङ्गविहङ्गमबन्धनम् । मतिमताञ्च निरीक्ष्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥”) कुक्कुटः । इति शब्दरत्नावली ॥ (निशाकरश्चन्द्रः शिरोदेशेऽस्त्यस्येति । अच् । महादेवः । यथा, महाभारते । १३ । १७ । ७७ । “इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाकर पुं।

पूर्णचन्द्रसहिता_पूर्णिमा

समानार्थक:राका,निशाकर

1।4।8।1।4

कलाहीने सानुमतिः पूर्णे राका निशाकरे। अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाकर¦ पु॰ निशां करोति
“दिवाविभानिशेति” पा॰कृ--ट उप॰ स॰।

१ चन्द्रे

२ कर्पूरे च अमरः।
“द्विजा-वलीबालनिशाकरांशुभिः” माघः
“बहुलेऽपि गते निशा-करः” कुमा॰।

३ कुक्कुटे शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाकर¦ m. (-रः)
1. The moon.
2. A cock.
3. Camphire. E. निशा night, and कर who makes or marks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाकर/ निशा--कर m. ( ifc. f( आ). )" night-maker " , the moon (with दिवा-करamong the sons of गरुड) MBh. R. etc.

निशाकर/ निशा--कर m. N. of a ऋषिR.

निशाकर/ निशा--कर m. of the numeral 1 Su1ryas.

निशाकर/ निशा--कर m. a cock L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is Soma; फलकम्:F1: Br. II. २८. ४३.फलकम्:/F full of ambrosia, the origin of Tithi, Parvasandhi, and ऋग् and Yajur metres; फलकम्:F2: वा. ३१. ४०.फलकम्:/F १००० Yojanas beyond the sun. फलकम्:F3: Ib. १०१. १२९.फलकम्:/F [page२-251+ २७]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Niśākara  : m.: A mythical bird, living in the world of Suparṇas 5. 99, 14, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; living on serpents, marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because responsible for destroying his kinsmen 5. 99. 2-8.


_______________________________
*3rd word in right half of page p34_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Niśākara  : m.: A mythical bird, living in the world of Suparṇas 5. 99, 14, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; living on serpents, marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because responsible for destroying his kinsmen 5. 99. 2-8.


_______________________________
*3rd word in right half of page p34_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निशाकर&oldid=445624" इत्यस्माद् प्रतिप्राप्तम्