निशात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशातः, त्रि, (नि + शो निशाने + क्तः । “शाच्छो- रन्यतरस्याम् ।” ७ । ४ । ४१ । इति पक्षे इत्वाभावः ।) शाणितः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशात¦ त्रि॰ नि + शो--क्त पक्षे इत्त्वाभावः। तेजिते ती-क्ष्णीकृते
“पुराणि दुर्गाणि निशातमायुधम्” माघः
“तसुद्यतनिशातासिं प्रत्युवाच जिजीविषुः” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशात¦ mfn. (-तः-ता-तं) Sharpened, polished, whetted, burnished. E. नि before, शो to cut or pare, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशात [niśāta], p. p.

Sharpened, whetted, sharp; निशात- रौद्रेषु विकासतां गतैः Ki.14.3.

Polished, burnished. bright.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशात/ नि-शात mfn. sharpened , polished , whetted , sharp Ka1v. Pur. etc.

"https://sa.wiktionary.org/w/index.php?title=निशात&oldid=371456" इत्यस्माद् प्रतिप्राप्तम्