निशान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

निशान्तम्, क्ली, (निशम्यते विश्रम्यतेऽस्मिन्निति । नि + शम + अधिकरणे क्तः ।)

  • गृहम् । इत्य- मरः । २ । २ । ५ ॥ (यथा, रघुः । १६ । ४० । “तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य ॥” निशाया अन्तो यत्र ।)
  • उषा । (यथा, मनुः । ४ । ९९ । “न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥”)
  • शान्ते, त्रि । इति मेदिनी । ते, ११९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशान्त नपुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

2।2।5।1।1

निशान्तवस्त्यसदनं भवनागारमन्दिरम्. गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः॥

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशान्त¦ न॰ नितरां शम्यते विश्रम्यतेऽत्र आधारे क्त।

१ भवने अमरः।
“तस्याः स राजोपपदं निशान्तं कामीवकान्ताहृदयं विवेश” रघुः
“निशान्तनारीपरिधानधून-गेत्यादि” माघः

६ त॰।

२ निशायाः अन्ते।

७ ब॰।

३ ऊषसि।
“न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्” मनुः। प्रा॰ त॰।

४ नितान्तशान्ते च मेदि॰। ततः उत्करा॰। चतु॰रर्थ्यां छ। निशान्तीय तत्सन्निकृष्टदेशादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशान्त¦ mfn. (-न्तः-न्ता-न्तं) Quiet, tranquil, patient. n. (-न्तं)
1. A house, a dwelling.
2. The end of the night, or break of day. E. नि before, शम् to be quiet, aff. क्त; or निशा night, अम् to go, aff. क्त; or निशा as before night, and अन्त end or term.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशान्त [niśānta], p. p.

Tranquil, calmed, quiet, patient.

Customary, traditional.

तम् A house, habitation, dwelling; तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं विवेश R.16.4.

A harem, seraglio; Kau. A.1.-Comp. -नारी a housewife.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशान्त/ निशा-- ( शा-न्त) m. or n. " -nnumeral-close " , daybreak Mn. iv , 99.

निशान्त/ नि- mfn. allayed , tranquil , calm L.

निशान्त/ नि- mfn. customary , traditional A1s3vS3r. (See. यथा-न्)

निशान्त/ नि- n. a house , dwelling , habitation Ka1v.

निशान्त/ नि- n. a harem , seraglio Dharmas3.

"https://sa.wiktionary.org/w/index.php?title=निशान्त&oldid=508158" इत्यस्माद् प्रतिप्राप्तम्