निशापति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशापतिः, पुं, (निशायाः पतिः ।) चन्द्रः । (यथा, सूर्य्यसिद्धान्ते । २ । ४७ । “स्वमन्दभुक्तिसंशुद्धा मध्यमुक्तिर्निशापतेः । दोर्ज्यान्तरादिकं कृत्वा भुक्तावृणधनं भवेत् ॥”) कर्पूरः । इत्यमरः ॥ (निशायामेव पतिरिति विग्रहे क्वचित् व्यञ्जनाशक्त्या उपपतिरपि । यथा, आर्य्यासप्तशत्याम् । ३५२ । “प्राङ्गणकोणेऽपि निशापतिः स तापं सुधा- मयो हरति । यदि मां रजनिज्वर इव सखि ! स न निरु- णद्धि गेहपतिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशापति पुं।

चन्द्रः

समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह

1।3।14।1।5

विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः। अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः॥

अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्

वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशापति¦ पु॰

६ त॰।

१ चन्द्रे

२ कर्पूरे च अमरः
“स्वस-न्धिभुक्तिसंशुद्धा मध्यभुक्तिर्निशापतेः” सू॰ सि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशापति¦ m. (-तिः)
1. The moon.
2. Camphor.
3. An epithet of Siva.
4. A name of Ra4vana. E. निशा night, and पति master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशापति/ निशा--पति m. = -नाथVar.

निशापति/ निशा--पति m. camphor L.

"https://sa.wiktionary.org/w/index.php?title=निशापति&oldid=371584" इत्यस्माद् प्रतिप्राप्तम्