निशीथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशीथः (नितरां शेतेऽत्रेति । नि + शी + “निशीथगोपीथावगथाः ।” उणां । २ । ९ । इति थक्प्रत्ययेन निपातनात् साधुः ।) अर्द्ध- रात्रः । इत्यमरः । १ । ४ । ६ ॥ (यथा, रघुः । ३ । १५ । “निशीथदीपाः सहसा हतत्विषा बभूवुरालेख्यसमर्पिता इव ॥”) रात्रिमात्रम् । इति मेदिनी । थे, २० ॥ (यथा, ऋतुसंहारे । १ । ३ । “सुतन्त्रीगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशीथ पुं।

रात्रिमध्यः

समानार्थक:अर्धरात्र,निशीथ

1।4।6।2।2

गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम्. अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशीथ¦ पु॰ निशेरतेऽत्र नि + शी--आधारे थक्।

१ अर्द्धरात्रेअमरः।
“यन्निशीथादधो भवेत्” ति॰ त॰

२ रात्रिसात्रेमेदिनिः।
“निशीथदीपाः सहसा हतत्विषः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशीथ¦ n. (-थं)
1. Midnight.
2. Night. (In general). E. नि always, शी to sleep, Una4di affix थक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशीथः [niśīthḥ], [निशेरते जना अस्मिन्; निशी आधारे थक् Tv.]

Midnight; निशीथदीपाः सहसा हतत्विषः R.3.15; Me.9.; Māl.8.1.

The time of sleep, night in general; शुचौ निशीथे$नुभवन्ति कामिनः Ṛs.1.3; श्रुत्वा निशीथे ध्वनिम् Amaru.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशीथ/ नि-शीथ m. rarely n. ( शी)midnight , night MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NIŚĪTHA : A King of Dhruva's dynasty. Puṣpārṇa was the son of Utkala, the son of Dhruva, and Niśītha was Puṣpārṇa's son by his wife Prabhā. Niśītha had two brothers, Pradoṣa and Vyūṣa. (Bhāgavata, 4th Skandha).


_______________________________
*6th word in right half of page 541 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निशीथ&oldid=431911" इत्यस्माद् प्रतिप्राप्तम्