निश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निट्, [श्] स्त्री, (नितरां श्यति तनूकरोति व्यापारानिति । शो + कः । पृषोदरादित्वात् साधुः ।) निशा । यथा, -- “वास्तवोषा निशाख्या च वासतेयी तमा- निशौ ॥” इति रात्रिपर्य्याये त्रिकाण्डशेषः ॥ (यथा, मनुः । ९ । ६० । “विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत् पुत्त्रं न द्वितीयं कथञ्चन ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्¦ स्त्री नितरां श्यति तनूकरोति व्यापारान् शो--कपृषो॰।

१ रात्रौ

२ हरिद्रायाञ्च निशाशब्दस्य शसादौभत्वे च वा निश् आदेशः।
“विधवायां नियुक्तस्तुघृताक्तो वाग्यतो निशि” मनुः निशाशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्¦ f. (-निट्)
1. Night.
2. Turmeric. see निशा। नितरां श्यति तनूकरोति व्यापारान् शो-क-पृषो० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश् [niś], 1 P. (नेशति) To lose oneself in abstract meditation, meditate upon.

निश् [niś], f. (This word is optionally substituted for निशा in all cases after acc. dual; it has no forms for the first five inflections).

Night.

Turmeric.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश् for निस्(See. )before च्, छ्.

निश् for निस्, in comp. See. p. 542 , col. 3.

निश् cl.1 P. नेशति, to meditate upon , be absorbed in meditation Dha1tup. xvii , 73.

निश् f. (occurring only in some weak cases as निशि, शस्, शौ, शोस्[and निड्भ्यस्Pa1n2. 6-1 , 63 ] , for or with निशा, and prob. connected with नक्, नक्त; See. also द्यु-, महा-)night Mn. MBh. Var. S3ak. etc.

निश् f. निशि निशि, every night Mn. iv , 129.

"https://sa.wiktionary.org/w/index.php?title=निश्&oldid=371975" इत्यस्माद् प्रतिप्राप्तम्