सामग्री पर जाएँ

निश्चर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चर् [niścar], 1 P.

To issue, go out; शिखाभिरिव निश्चरन् Mv.5.26.

To arise, be produced, appear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चर्/ निश्- P. -चरति( pf. 3. pl. -चेरुर्inf. -चरितुम्) , to come forth , go out , issue out , proceed , appear , rise (as sounds) RV. etc. etc. : Caus. -चारयति, to cause to issue or come forth Lalit.

"https://sa.wiktionary.org/w/index.php?title=निश्चर्&oldid=372066" इत्यस्माद् प्रतिप्राप्तम्