निश्चल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चल¦ त्रि॰ निर् + चल--अच्।

१ स्थिरे

२ अचले

३ असम्भाव-नाविपरीतभावनारहिते च।

४ भूमौ

५ शालपर्ण्याञ्च स्त्रीराजनि॰।
“तालुस्थाचलजिह्वश्च संवृतास्योऽथ निश्चलः” याज्ञ॰।
“श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।
“समाधावचला बुद्धिस्तदा योगमवाप्स्यसि” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चल¦ mfn. (-लः-ला-ली-लं)
1. Immoveable, still, fixed.
2. Invariable. f. (ला) The earth. E. निर् privat. चल what goes or moves.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चल [niścala], a.

Immovable, steady, fixed, still.

Invariable, unchangeable; श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला Bg.2.53. -ला The earth. -Comp. -अङ्ग a. firm. (

ङ्गः) a species of crane.

a rock or mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चल/ निश्--चल mf( आ)n. motionless , immovable , fixed , steady , invariable , unchangeable MBh. Ka1v. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Atri, and one of the seven sages of the स्वारोचिष epoch. Br. II. ३६. १८.

"https://sa.wiktionary.org/w/index.php?title=निश्चल&oldid=431913" इत्यस्माद् प्रतिप्राप्तम्