निश्चि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चि [niści], 5 U. To determine, resolve, ascertain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चि/ निश्- P. -चिनोति, ( Impv. -चिनुHariv. ; pf. -चिकायBhat2t2. ; aor. A1. निर्-अचेष्टS3is3. ; Pass. निर्-अचायिib. Bhat2t2. ; ind.p. निश्-चित्यMBh. etc. ) , to ascertain , investigate , decide , settle , fix upon , determine , resolve MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निश्चि&oldid=372148" इत्यस्माद् प्रतिप्राप्तम्