निश्चेष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चेष्टः, त्रि, (निर्गता चेष्टा यस्मात् ।) चेष्टा- रहितः । निश्चेष्टितः । यथा, -- “गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः । अव्यक्तरावो न्यपतत् सहवालो व्यसुर्व्रजे ॥” इति श्रीभागवते दशमः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चेष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Powerless, helpless.
2. Incapable of effort. E. निर् neg. चेष्टा effort.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चेष्ट/ निश्--चेष्ट mfn. incapable of motion , motionless , powerless , helpless MBh. Ka1v. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=निश्चेष्ट&oldid=372262" इत्यस्माद् प्रतिप्राप्तम्