निश्वस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्वस् [niśvas], 2 P.

To sigh, heave.

To draw in the breath.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्वस्/ नि- P. -श्वसिति, ep. also सति( pf. -शश्वासaor. or impf. न्य्-अश्वसत्MBh. ; श्वसीत्Das3. ; ind.p. -श्वस्य) , to draw in the breath , inspire; to hiss , snort etc. MBh. Ka1v. etc. (often v.l. निह्-श्व्).

"https://sa.wiktionary.org/w/index.php?title=निश्वस्&oldid=372402" इत्यस्माद् प्रतिप्राप्तम्