निषङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषङ्गः, पुं, (नितरां सजन्ति शरा यत्र । नि + सन्ज + अधिकरणे घञ् ।) तूणीरः । इत्य- मरः । २ । ८ । ८८ ॥ (यथा, रघुः । २ । ३० । “ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गा- दुद्धर्त्तुमैच्छत् प्रसभोद्धृतारिः ॥”) सङ्गः । इति मेदिनी । गे, ४० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषङ्ग पुं।

शराधारः

समानार्थक:तूण,उपासङ्ग,तूणीर,निषङ्ग,इषुधि,तूणी,कलाप

2।8।88।2।4

निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ। तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः॥

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषङ्ग¦ पु॰ नितरां सजन्ति शरा यत्र सन्ज--आधारे घञ्।

१ तूणीरे अमरः।
“जाताभिषङ्गो नृपतिर्निषङ्गात्” ततोनिषङ्गादसमग्रमुद्धृतम्” रघुः। भावे घञ्।

२ नितान्तसङ्गेच
“केन कार्यनिषङ्गेण तमाख्याहि महाबल!” भा॰ शा॰

२०

१ अ॰।

३ खड्गे च वेददी॰ निषङ्गधिशब्दे दृश्यम्। [Page4113-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषङ्ग¦ m. (-ङ्गः)
1. A quiver.
2. Union, meeting, association.
3. At- tachment. E. नि before, सञ्ज् to embrace, aff. घञ्; a collection of arrows, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषङ्गः [niṣaṅgḥ], 1 Attachment, clinging to.

Union, association.

A quiver; अग्रहीन्नु सशरं धनुरुज्झामास नूज्झितनिषङ्ग- मनङ्गः Śi.1.34; Ki.17.36; R.2.3;3.64.

A sword.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषङ्ग/ नि- m. clinging to , attachment L.

निषङ्ग/ नि- m. a quiver MBh. Ka1v. ( निषङ्गी-भू, to become a quiver Das3. )

निषङ्ग/ नि- m. a sword L.

"https://sa.wiktionary.org/w/index.php?title=निषङ्ग&oldid=372446" इत्यस्माद् प्रतिप्राप्तम्