निषण्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषण्णः, त्रि, (निषीदति स्मेति । नि + सद् + गत्यर्थेति क्तः । “रदाभ्यां निष्ठातो नः पूर्ब्बस्य च दः ।” ८ । २ । ४२ । इति निष्ठातस्य धातो- र्दकारस्य च नः ।) उपविष्टः । यथा, -- “पादावमुञ्चयन्ती श्रीर्देवक्याश्चरणान्तिके । निषण्णा पङ्कजे पूज्या नमो देव्यै श्रिया इति ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषण्ण¦ त्रि॰ नि + सद--कर्त्तरि क्त। उपविष्टे
“संनिषण्णासिताब्जे” सरस्वतीध्यानम्।
“निषण्णा पङ्कजे पूज्या नमोदेव्यै श्रिया इति” ति॰ त॰। स्वार्थे--क। तत्रार्थे त्रि॰संज्ञायां कन्। सुनिषण्णके शाकभेदे शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषण्ण¦ mfn. (-ण्ण-ण्णा-ण्णं)
1. Placed in or on.
2. Gone to.
3. Rested, reclined. E. नि before, सद् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषण्ण [niṣaṇṇa], p. p.

Seated; sitting on or in, rested, reclined, resting or reclining on; पृष्टान्वयः स जलकुम्भ- निषण्णदेहः R.9.76; Ku.4.23.

Supported.

Gone to.

Dejected, afflicted, down-cast; cf. विषण्ण.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषण्ण/ नि- mfn. sitting. seated , sitting or lying or resting or leaning upon( loc. or comp. ) S3Br. Hariv. R. etc.

निषण्ण/ नि- mfn. performed by sitting (as a सत्त्र) TS.

निषण्ण/ नि- mfn. sat upon (as a seat) R.

निषण्ण/ नि- mfn. sunk down , afflicted , distressed MW.

"https://sa.wiktionary.org/w/index.php?title=निषण्ण&oldid=372498" इत्यस्माद् प्रतिप्राप्तम्