निषद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषद्¦ स्त्री निषीदत्यस्याम् नि + सद--आधारे घञ्।

१ यज्ञदी-क्षायाम्
“या वै दीक्षा सा निषत् तत्सत्रं तदयनं तत्स-त्रायणम्” शत॰ ब्रा॰

४६

७२ निषीदति वेद्यत्वेन देवताअत्र आधारे क्विप्।

२ वेदवाक्यविशेषे
“यं वाकेष्वनुवाकेषुनिषत्सूपनिषत्सु च। गृणन्ति सत्यकर्माणम्” भा॰ शा॰

७७ अ॰।
“वाकेषु मन्त्रेषु सामान्यतः कर्मप्रकाशकेषुअनुवाकेषु मन्त्रार्थविवरणभूतेषु ब्राह्मणवाक्येषु निषत्सुकर्माङ्गावबद्धदेवताविज्ञानवाक्येषु उपनिषत्सु केवलात्म-ज्ञापकेषु गृणन्ति ध्यायन्ति” नीलक॰। सम्प॰ भावेक्विप्।

३ उपसदने स्त्री
“अभिस्वरा निषदा गा अव-स्यवः” ऋ॰

२२

१५
“निषदा उपसदनेन” भा॰। नि +सद--कर्त्तरि क्विप।

४ उपवेष्टरि निषद्वरशब्दे दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषद् [niṣad], 1 P. (निषीदति &c.)

To sit down, lie, recline; उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी V.2.23.

To sink down, fail, be disappointed.

To dwell.

To suffer pain, be afflicted.

निषद् [niṣad], f.

Consecration for a sacrifice (यज्ञदीक्षा).

A kind of literary composition (कर्माङ्गाद्यवबद्धदेवतादिज्ञान- वाक्यम् com. on Mb.12.47.26.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषद्/ नि-षद् ( सद्) P. -षीदति, Ved. also -षदति( impf. न्य्-अषीदत्, or न्य्-असीदत्; Ved. also -असदत्; pf. P. -षसाद, -षेदुर्A1. -षेदिरेRV. etc. ; aor. P. -षत्सि, -षत्सत्; Pass. न्य्-असादिRV. ; ind.p. -षद्यib. ; Ved. inf. -षदेib. ; for स्and ष्See. Pa1n2. 8-3 , 66 etc. ) , to sit or lie down or rest upon( loc. ) RV. etc. ; to sink or go down (as a ship) Hariv. ; to be afflicted , suffer pain MW. ; to perform or celebrate by sitting( सत्त्रम्) Br. ; ( P. A1. )to set , found , establish , appoint RV. : Caus. -षादयति, तेto cause to sit down , set down , appoint RV.

निषद्/ नि- mfn. sitting inactive S3a1n3khS3r.

निषद्/ नि- mfn. sitting ( esp. near the altar at a sacrificial rite) RV. S3Br.

निषद्/ नि- mfn. N. of a kind of literary composition MBh. xii , 1613.

"https://sa.wiktionary.org/w/index.php?title=निषद्&oldid=372549" इत्यस्माद् प्रतिप्राप्तम्