निषिद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषिद्धम्, त्रि, (निषिध्यते स्मेति । नि + सिध + क्तः ।) निषेधविषयम् । यथा, -- “तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके । निषिद्धेऽपि दिने कुर्य्यात्तर्पणं तिलमिश्रितम् ॥” इति तिथितत्त्वम् ॥ निषिद्धकर्म्माणि यथा, -- मान्धातोवाच । “ब्रूहि कर्म्मान् सुखोपायान् मद्बिधानां सुखा- वहान् । निषिद्धमपि यद्येषां तदेव प्रथमं वद ॥ नारद उवाच । ज्याकर्षणं शत्रुनिवर्हणञ्च कृषिर्ब्बणिज्या पशुपालनञ्च । शुश्रूषणञ्चापि तथार्थहेतो- रकार्य्यमेतत् परमं ब्राह्मणस्य ॥ राजप्रैष्यं कृषिधनं जीवनञ्च बणिज्यया । कौटिल्पं कौलटीयञ्च कुषीदञ्च विवर्ज्जयेत् ॥ शूद्रो राजन् ! स भवति धर्म्मापेतो दुराचरः । वृषलीं रमते यस्तु पिशुनो नर्त्तनस्तथा ॥ ग्रामप्रेष्यो विकर्म्मा च यो द्विजश्चरिताच्च्युतः । वेदानपि जपन् शूद्रैः समः स परिकीर्त्तितः । कृत्येष वर्ज्जनीयोऽसौ वैदिके तान्त्रिकेऽपि च ॥ निर्म्मर्य्यादे चाशुचौ क्रूरवृत्ते हिंसात्मके त्यक्तधर्म्मे श्ववृत्ते । हव्यञ्च कव्यञ्च न देयमेव दानञ्च दत्तं विफलं नरेन्द्र ! ॥ राजन्यानां करादानं विना वैवाहिकञ्च यः । प्रतिग्रहः स निन्द्योऽत्र परत्र चासुखप्रदः ॥ युद्धे पलायनञ्चैव तथा कातरतार्थिषु । अपालनं प्रजानाञ्च दाने धर्म्मे विरक्तता ॥ अनवेक्षा स्वराष्ट्रस्य ब्राह्मणानामनादरः । अमात्यानामसम्मानं तेषां कर्म्मानवेक्षणम् ॥ भृत्यानाञ्च परीहासो निषिद्धः क्षत्त्रजन्म- नाम् ॥ वैश्यानां धनलोभेन मिथ्यामूल्यप्रकाशनम् । अपालनं पशूनाञ्च अनिज्या विभवे सति ॥ शूद्राणाञ्च महाराज ! वृथैव धनसञ्चयः । शुश्रूषोः कृतकार्य्यस्य कृतसन्तानकर्म्मणः ॥ अभ्यनुज्ञातराज्यस्य शूद्रस्य जगतीपते ! । अल्पान्तरगतस्यापि दशधर्म्मगतस्य च ॥ आश्रमा विहिताः सर्व्वे वर्ज्जयित्वा निरा- शिषम् ॥” इति पाद्मे स्वर्गखण्डे २७ अध्यायः ॥ अपि च । “यस्तु भागवतान् दृष्ट्वा भूत्वा भागवतः शुचिः । अभ्युत्थानं न कुर्व्वीत अहं तेनापि हिंसितः ॥ यश्च कन्यां पिता दत्त्वा न प्रयच्छति तां पुनः । अष्टौ पितृगणास्तेन हिंसिता नात्र संशयः ॥ भार्य्यां प्रियसखीं ये तु साध्वीं हिंसन्ति निर्घृणाः । न ते नृतां प्राप्नुवन्ति हिंसका दुष्टयोनिजाः ॥ ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च कृतपापकाः । एतान् शिष्यान् विवर्ज्जेत उक्ता ये चान्य- पातकाः ॥ शालपत्रे न भोक्तव्यं न च्छेत्तव्यं कदाचन । अश्वत्थो वटवृक्षश्च न च्छेत्तव्यौ कदाचन ॥ न च्छेत्तव्यो विल्ववृक्ष उडुम्बरश्च कदाचन । कर्म्मण्याश्चैव ये वृक्षा न च्छेत्तव्याः कदाचन ॥ यदीच्छेत् परमां सिद्धिं मोक्षधर्म्मं सनातनम् । भक्ष्याभक्ष्यञ्च ते शिष्य वेदितव्यं तदन्तरे ॥ करीरस्य वधः शस्तः फलान्यौडुम्बरस्य च । सद्योभक्षी भवेत्तेन अभक्ष्याः पूतिवासिकाः ॥ न भक्षणीयं वाराहं मांसं मत्स्यस्य सर्व्वशः । अभक्ष्या ब्राह्मणैर्ह्येतैर्दीक्षितर्हि न संशयः ॥ परिवादं न कुर्व्वीत न हिंसा वा कदाचन । पैशुन्यञ्च न कर्त्तव्यं स्तैन्यं वापि कदाचन ॥ अतिथिञ्चागतं दृष्ट्वा दूराध्वानागमं क्वचित् । संविमागस्तु कर्त्तव्यो येन केनापि पुत्त्रक ! ॥ गुरुपत्नी राजपत्नी ब्राह्मणी वा कदाचन । मनसापि न गन्तव्या एवं विष्णुः प्रभाषते ॥ कनकादीनि रत्नानि यौवनस्था च कामिनी । तत्र चित्तं न कर्त्तव्यमेवं विष्णुः प्रभाषते ॥ दृष्ट्वा परस्य भाग्यानि आत्मनो व्यसनन्तथा । तत्र मन्युर्न कर्त्तव्य एवं धर्म्मः सनातनः ॥” इति वराहपुराणम् ॥ (निवारितम् । यथा, देवीभागवते । २ । ६ । ६० । “मा मा मा मेति बहुधानिषिद्धोऽपि तथाभृशम् । आलिलिङ्ग प्रियां दैवात् पपात धरणीतले ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषिद्ध¦ त्रि॰ नि + सिध--कर्मणिक्त।

१ निषेधविषये

२ बाधिते
“निषिद्धैरप्येभिर्लुलितमकरन्दैर्मधुकरैः” वेणीसं॰।

३ भ्रमावगतेष्टसाधनतानिषेधिनञ्पदयोगिवाक्यगम्ये

४ अ-निष्टसाधनताबोधकलिङाद्यनुषक्तनञ्पदयोगिवाक्यगम्ये चयथा
“न कलञ्जं भक्षयेत्” इत्यत्र
“कलञ्जभक्षणं नि-षिद्धम्”
“काम्यनिषिद्धवर्जनपुरःसरम्” वेदान्तसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषिद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Prohibited, forbidden.
2. Prevented. E. नि priv. सिध् to complete, aff. क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषिद्ध [niṣiddha], p. p. Forbidden, prohibited, warded off, prevented; निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः Ve.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषिद्ध/ नि- mfn. warded off , kept back , restrained , checked , prevented from , forbidden to( inf. ) S3Br. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=निषिद्ध&oldid=372752" इत्यस्माद् प्रतिप्राप्तम्