सामग्री पर जाएँ

निषिध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषिध् [niṣidh], 1 P.

To ward off, prevent, restrain, keep back; न्यषेधि शेषो$प्यनुयायिवर्गः R.2.4;3.42;5.18.

To oppose, contradict, object to; न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुवर्तितुं वा R.14.43.

To prohibit, forbid; निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति Ms.8.361.

To defeat, conquer; निषिद्धशत्रुः R.18.1.

To remove, drive off, counteract; न्यषेधत् पावकास्त्रेण रामस्तद्राक्षसस्ततः Bk.17.87; 1.15.

To out-do, surpass; Kāv.2.64. -Caus.

To prohibit, keep off or ward off.

To deny.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषिध्/ नि-षिध् ( सिध्) P. -षेधति( impf. न्य्-अषेधत्; aor. न्य्-अषेधीत्; pf. निषिषेध; Pass. नि-षिध्यतेimpf. न्य्-अषिध्यतaor. न्य्-अषेधि; ind.p. नि-षिध्यinf. नि-षेद्धुम्; See. Pa1n2. 8-3 , 65 Sch. ) , to drive away RV. AV. ; to ward off , keep back , prevent from( abl. ) AitBr. MBh. Ka1v. etc. ; to forbid , prohibit , object to( acc. ) Katha1s. BhP. ; to keep down , suppress , outdo , surpass Ka1vya7d. ii , 64 : Caus. -षेधयति, to keep off , prohibit , forbid Pan5c. BhP. ; to deny W.

"https://sa.wiktionary.org/w/index.php?title=निषिध्&oldid=372781" इत्यस्माद् प्रतिप्राप्तम्