निषेचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेचनम् [niṣēcanam], 1 Sprinkling, pouring out.

Watering, irrigation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेचन/ नि- n. pouring out , sprinkling , irrigation AV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=निषेचन&oldid=372885" इत्यस्माद् प्रतिप्राप्तम्