निषेधः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेधः, पुं, (नि + सिध् + घञ् ।) प्रतिषेधः । निवृत्तिः । विधिविपरीतः । यथा, -- “तिथीनां पूज्यता नाम कर्म्मानुष्ठानतो मता । निषेधस्तु निवृत्तात्मा कालमात्रमपेक्षते ॥” इति तिथितत्त्वम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेधः [niṣēdhḥ], 1 Prohibition, warding or keeping off, stopping, prevention.

Negation, denial.

The particle of negation. द्वौ निषेधौ प्रकृतार्थं गमयतः

A prohibitive rule (opp. विधि)

Deviation from a rule, exception.

"https://sa.wiktionary.org/w/index.php?title=निषेधः&oldid=372925" इत्यस्माद् प्रतिप्राप्तम्