निषेधक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेधक¦ त्रि॰ नि + सिध--ण्वुल्। निवारके
“ये चाह्लादनिषेधकाः” मार्कण्डपु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेधक/ नि- mfn. keeping back , preventing , prohibiting Ma1rkP. TPra1t. Sch.

"https://sa.wiktionary.org/w/index.php?title=निषेधक&oldid=372931" इत्यस्माद् प्रतिप्राप्तम्