निष्कण्टक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कण्टक¦ त्रि॰ निर्गतः कण्टकोऽस्य प्रा॰ ब॰।

१ उपसर्गहीने

२ बाधकरहिते
“राज्यं निष्कण्टकंकृत्वा भोक्ष्यसे मेदिनींपुनः” भा॰ वि॰

६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कण्टक¦ mfn. (-कः-का-कं)
1. Without thorns.
2. Free from trouble. E. निर् neg. कण्टक a thorn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कण्टक/ निष्--कण्टक mfn. free from thorns or enemies , unhurt , untroubled , secure MBh. Ka1v. etc.

निष्कण्टक/ निष्--कण्टक m. N. of शिवS3ivag.

"https://sa.wiktionary.org/w/index.php?title=निष्कण्टक&oldid=373061" इत्यस्माद् प्रतिप्राप्तम्