निष्कर्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्षः, पुं, (निर् वा निस् + कृष् + भावे घञ् ।) निश्चयः । यथा, अत्रायं निष्कर्ष इत्याद्यापरा- ह्रिकश्राद्धादिव्यवस्थायां मूर्खहा ॥ (करार्थं प्रजापीडनम् । इति नीलकण्ठः ॥ यथा, महा- भारते । २ । १३ । १३ । “अनुकषञ्च निष्कर्षं व्याधिपावकमूर्च्छनम् । सर्व्वमेव न तत्रासीद्धर्म्मनित्ये युधिष्ठिरे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्ष¦ पु॰ निस् कृष + भावे घञ्।

१ निश्चये

२ इयत्तादिनास्वरूपपरिच्छेदे
“एतद्विदन्तोविद्वांसस्त्रयीनिष्कर्षमन्व-हम्” मनुः।
“स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रद-र्श्यते” भाषा॰।

३ निःसारणे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्ष¦ m. (-र्षः)
1. Certainty, ascertainment.
2. Drawing out.
3. The chief point.
4. Measuring. E. निर् before, कृष् to plough, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्षः [niṣkarṣḥ], 1 Drawing out, extraction.

The essence, the chief or main point, pith; इति निष्कर्षः (often used by commentators); एतद्विदन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम् Ms. 4.125; Bhāṣā P.138.

Measuring.

Certainty, ascertainment. -षम् Oppressing subjects by taxes; विशेषात् सर्वमेवैतत् संजज्ञे राजकर्मणा । अनुकर्षं च निष्कर्षं व्याधिपावक- मूर्छनम् ॥ Mb.2.13.13. (com. निष्कर्षं करार्थं प्रजापीडनम्.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्ष/ निष्-कर्ष षणetc. See. निष्कृष्.

निष्कर्ष/ निष्- m. drawing out , extracting MBh.

निष्कर्ष/ निष्- m. extract or essence of anything , chief or main point Mn. MBh. (610864 षात्ind. chiefly for the sake of [comp.]. षान् निश्चयात्, briefly and exactly MBh. )

निष्कर्ष/ निष्- m. measuring Dha1tup. xv , 20

निष्कर्ष/ निष्- m. ascertainment L.

निष्कर्ष/ निष्- n. oppressing subjects by taxes MBh. ii , 526 ( Ni1lak. )

"https://sa.wiktionary.org/w/index.php?title=निष्कर्ष&oldid=373170" इत्यस्माद् प्रतिप्राप्तम्