निष्कर्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्षण¦ न॰ निस् + कृष--प्रावे ल्युट्।

१ निष्कासने

२ निःसा-रणे
“ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम्” रघुः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्षणम् [niṣkarṣaṇam], 1 Drawing out, extracting, pulling off; ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् R.12.97.

Deducting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्षण/ निष्- n. drawing out , extracting , taking off Ragh.

"https://sa.wiktionary.org/w/index.php?title=निष्कर्षण&oldid=373179" इत्यस्माद् प्रतिप्राप्तम्