निष्कारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कारण¦ mfn. (-णः-णा-णं) Causeless, groundless. E. निर् neg. कारण cause.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कारणम् [niṣkāraṇam], 1 Removing, taking away.

Killing; cf. निकारण.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कारण/ निष्--कारण mf( आ)n. causeless , unnecessary MBh. BhP.

निष्कारण/ निष्--कारण mf( आ)n. disinterested (as a friend) Hit.

निष्कारण/ निष्--कारण mf( आ)n. groundless , not proceeding from any cause Katha1s. Pur. etc.

निष्कारण/ निष्- n. taking off , killing L.

"https://sa.wiktionary.org/w/index.php?title=निष्कारण&oldid=373286" इत्यस्माद् प्रतिप्राप्तम्