निष्कारणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कारणम् [niṣkāraṇam], 1 Removing, taking away.

Killing; cf. निकारण.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कारणम्/ निष्--कारणम् ind. causelessly , without a reason or any special motive MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निष्कारणम्&oldid=373291" इत्यस्माद् प्रतिप्राप्तम्