निष्कास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्का(श)स¦ पु॰ निर + कश(स)--भावे घञ्। निष्कासनेबहिष्करणे

१ निःसारणे
“सन्ध्ये रजनीदिनयोः प्रवेशनिष्काशौ(सौ)” हला॰
“न च पश्यामि निष्काश(स)म्” रामा॰ कि॰

५२ सर्गः। कर्त्तरि घञ्। प्रासादाद्युपरितोबहिर्गतभागे (साजा) ख्याते पदार्थे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कासः [niṣkāsḥ] शः [śḥ] , (शः) 1 Exit, egress, issue.

A portico.

Day-break.

Disappearance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कास/ निष्- m. issue , egress(See. श) R.

निष्कास/ निष्- m. a portico , verandah L. ( w.r. श)

निष्कास/ निष्- m. w.r. for काष.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कास पु.
(निस्+कास्+घञ्) (दही) निकालना, मा.श्रौ.सू. 1.7.1.7; कड़ाही से आज्य (निकालना); ‘तुष’ से मिश्रित कर वरुण को दी आहुति जाती है, आप.श्रौ.सू. 8.7.14 (चातुर्मास्य); 13.2०.7 (सोम) आमिक्षा (छेना) को निकालना, भा.श्रौ.सू. 8.11.1० (वरुण प्रघास में वरुण के लिए ‘एककपाल’ का स्थान ग्रहण करता है); द्रष्टव्य-

"https://sa.wiktionary.org/w/index.php?title=निष्कास&oldid=478932" इत्यस्माद् प्रतिप्राप्तम्