सामग्री पर जाएँ

निष्कासित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कासितः, त्रि, (निस् + कस + णिच् + क्तः ।) बहिष्कृतः । दूरीकृतः । तत्पर्य्यायः । अवकृष्टः २ । इत्यमरः । ३ । १ । ३९ ॥ निःसारितः ३ । इति जटाधरः ॥ निर्गमितः । आहितः । अधिकृतः । इति मेदिनी । ते, २०२ ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कासित वि।

निष्कासितः

समानार्थक:निष्कासित,अवकृष्ट

3।1।39।2।1

तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे। निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कासित¦ mfn. (-तः-ता-तं)
1. Expelled, dismissed, turned out.
2. Gone forth or out, issued.
3. Placed, deposited.
4. Placed over, appoint- ed, stationed.
5. Reviled, reproached,
6. Opened out, blown, expanded. E. निर् out, कस् to go, in the causal form, aff. क्त, र be- comes ष or Visarga: see निःकासित; also निष्काशित।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कासित [niṣkāsita], p. p.

Expelled, turned out, driven out.

Gone forth or out, issued.

Placed, deposited.

Stationed, appointed.

Opened, blown, expanded.

Reviled, reproached.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कासित/ निष्- mfn. expelled , turned out Vet. (also written शितDivya1v. कसित)

निष्कासित/ निष्- mfn. placed , deposited L.

निष्कासित/ निष्- mfn. placed over , appointed L.

निष्कासित/ निष्- mfn. opened out , blown , expanded (for शित?) W.

"https://sa.wiktionary.org/w/index.php?title=निष्कासित&oldid=373387" इत्यस्माद् प्रतिप्राप्तम्