निष्क्रयण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्रयणम् [niṣkrayaṇam], Redemption, ransom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्रयण/ निष्- mfn. redeeming , ransoming( ifc. ) Br.

निष्क्रयण/ निष्- n. redemption , buying off Mr2icch.

निष्क्रयण/ निष्- n. ransom TS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्रयण न.
(निस्+क्री+ल्युट्) छुटकारे के कृत्य, जिसमें यजमान ऋत्विजों को अपने मस्तिष्क, आखों आदि का दान करता है और उन्हें पुनः स्वेच्छा से दक्षिणा के रूप में कीमत देकर वापस खरीद लेता है, अर्थात् उन अंगों के मूल्य की कीमत के रूप में दक्षिणा देकर उन पर पुनः अपना स्वत्व स्थापित करता है, आप.श्रौ.सू. 13.6.4-5. निष्क्रीडयन्ति (निस्+क्रीड्+णिच्+लट् प्र.पु.ब.व.) खेलते हैं, अभिषुण्वन्ति.....सद्धिनयन्ति सम्भरणीये निष्क्रीडयन्ति, बौ.श्रौ.सू. 8.1ः14.

"https://sa.wiktionary.org/w/index.php?title=निष्क्रयण&oldid=478936" इत्यस्माद् प्रतिप्राप्तम्