सामग्री पर जाएँ

निष्क्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्री [niṣkrī], 9 U. To buy off, redeem, ransom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्री/ निष्- P. A1. -क्रीणाति, -क्रीणीते, to buy off , redeem or ransom from( abl. ; A1. also " one's self " , with or sc. आत्मानम्) TS. AV. Br.

"https://sa.wiktionary.org/w/index.php?title=निष्क्री&oldid=373781" इत्यस्माद् प्रतिप्राप्तम्