निष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठः, त्रि, (नितरां तिष्ठतीति । नि + स्था + कः ।) स्थितः । नितिष्ठतीति स्थाघातोर्डप्रत्यय- निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठ¦ त्रि॰ नि + स्था--क षत्वटुत्वे। नितरां स्थितिशीले
“अथ वा हेतुमन्निष्ठविरहाप्रतियोगिना” भाषा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं)
1. Staying, being in, who or what stays or is in or on anything.
2. Believing, faithful.
3. Skilled in.
4. Devoted to. f. (-ष्ठा)
1. The catastrophe of a drama, the conclusion of a fable.
2. Conclusion in general, end, termination.
3. Disappearance, loss, destruction.
4. Confirmation, completion.
5. Asking, begging.
6. Ordinary and uniform practice or profession.
7. Good conduct, excellence.
8. Religious practice, devout and austere exercise.
9. Faith, belief.
10. Condition, state.
11. Fixed time of life, &c.
12. Trouble, distress, anxiety.
13. The technical term for the past participial affixes क्त and क्तवतु। E. नि completely, assuredly, स्था to stay or stop, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठ [niṣṭha], a. [नि-स्था-क षत्वटुत्वे] (Usually at the end of comp.)

Being in or on, situated on; तन्निष्ठे फेने.

Depending or resting on, referring or relating to; तमोनिष्ठाः Ms.12.95.

Devoted or attached to, practising, intent on; सत्यनिष्ठ.

Skilled in.

Believing in; धर्मनिष्ठ.

Conducive to, effecting; हेमाम्भोज स्रजस्ते विशद सुमहते प्लोषपोषाय निष्ठाः B. R.5.51.

ष्ठा Position, condition, state; तेषां निष्ठा तु का कृष्ण Bg.17.1; तेषामशान्तकामानां का निष्ठा$विजितात्मनाम् Bhāg.11.5.1.

Basis, foundation.

Fixity, fixedness, steadiness; मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च Māl.1.31;

Devotion or application, close attachment.

Belief, firm adherence, faith; शास्त्रेषु निष्ठा Māl.3.11; लोके$स्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया$नघ Bg.3.3.

Excellence, skill, proficiency, perfection.

Conclusion, end, termination; (शृणु) चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः Mb.1.49.6; अत्यारूढि- र्भवति महतामप्यपभ्रंशनिष्ठा Ś.4.3. (v. l.).

The catastrophe or end of a drama.

Accomplishment, completion (समाप्ति); पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ Ms.8.227.

The culminating point; इयं च निष्ठा नियतं प्रजानाम् Bu. Ch.3.61.

Death, destruction, disappearance from the world at the fixed time.

Fixed or certain knowledge, certainty.

Begging.

Suffering, trouble, distress, anxiety.

(In gram.) A technical term for the past participial terminations क्त, क्तवतु (i. e. त and तवत.)

N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठ/ नि- mfn. (in some senses = or w.r. for निः+ स्थ)being in or on , situated on , grounded or resting on , depending on , relating or referring to (usually ifc. ) Mn. MBh. etc.

निष्ठ/ नि- mfn. intent on , devoted to ib. (See. धर्म-, सत्य-)

निष्ठ/ नि- mfn. conducive to , effecting( dat. ) Ba1lar. v , 51

"https://sa.wiktionary.org/w/index.php?title=निष्ठ&oldid=373949" इत्यस्माद् प्रतिप्राप्तम्