निष्ठित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठितम्, त्रि, (नि + स्था + क्तः ।) नितरां स्थितम् । यथा, भागवते । २ । ७ । ३६ । “देवद्विषां निगमवर्त्मनि निष्ठितानां पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः । लोकान् घ्नतां मतिविमोहमतिप्रलोभं वेशं विधाय बहुभाष्यत औपधर्म्म्यम् ॥” “देवद्विषां दैत्यानां निष्ठितानां नितरां स्थिता- नाम् ।” इति श्रीधरस्वामी ॥ (निष्ठा जाता- स्येति । तारकादित्वादितच् ।) निष्ठाविशिष्टः । निश्चयेन स्थितश्च ॥ (सम्यक्ज्ञाता । यथा, रामायणे । १ । १ । १४ । “रक्षिता स्वस्य धर्म्मस्य स्वजनस्य च रक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्व्वेदे च निष्ठितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठित¦ त्रि॰ नि + स्था--क्त षत्वटुत्वे।

१ नितरांस्थिते वस्तुनि

२ निष्ठायुक्ते च
“बुद्धियोगवलोत्साहैः सर्वास्त्रेषु चनिष्ठितः” भा॰ आ॰

१३

२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठित¦ mfn. (-तः-ता-तं)
1. Firm, fixed.
2. Certain, ascertained.
3. En- gaged in, attached to, devoted to.
4. Staying, being in or on. E. नि before, स्था to stay, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठित [niṣṭhita], p. p.

Being in or on.

Devoted to.

Versed or skilled in.

Firm, fixed.

Certain, ascertained.

Fulfilled, complete; अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् Rām.3.6.38.

निष्ठित [niṣṭhita], a. Spit upon; निष्ठितो मूत्रितो वाज्ञैर्बहुधैव प्रकम्पितः । श्रेयस्कामः कृच्छ्रगत आत्मनात्मानमुद्धरेत् ॥ Bhāg.11.22.59. निष्ठी(ष्ठे)वः, -वम्, निष्ठी(ष्ठे)वनम्, निष्ठीवितम् Spitting out, spitting; Bh.1.92. -Comp. -शरावः spittoon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठित/ नि- mfn. ( नि-, sometimes for निः-)being in or on( loc. ) R. BhP.

निष्ठित/ नि- mfn. fallen from the hand , HPar.

निष्ठित/ नि- mfn. grown forth RV.

निष्ठित/ नि- mfn. complete , perfect , consummate S3Br.

निष्ठित/ नि- mfn. attached or devoted to , conversant with , skilled in( loc. ) MBh. R. etc.

निष्ठित/ नि- mfn. firm , fixed

निष्ठित/ नि- mfn. certain , ascertained W.

निष्ठित/ नि- (!) mfn. spit upon BhP.

"https://sa.wiktionary.org/w/index.php?title=निष्ठित&oldid=374014" इत्यस्माद् प्रतिप्राप्तम्