सामग्री पर जाएँ

निष्ठीवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठीवनम्, क्ली, (नि + ष्ठिव + भावे ल्युट् । ष्ठिवु- सिव्योर्ल्युटि दीर्घो वेति स्वामी । पृषोदरादि- त्वादिति मुकुटः ।) श्लेष्मादीनां मुखेन वमनम् । छेप इति थुथु इति च भाषा ॥ तत्पर्य्यायः । निष्ठेवः २ निष्ठूतिः ३ निष्ठेवनम् ४ । इत्यमरः । ३ । २ । ६८ ॥ निष्ठेवा ५ । निष्ठेवम् ६ । इति तट्टीका ॥ (यथा, मार्कण्डेयपुराणे । ३४ । ७० । “क्षुतेऽवलीढे वान्ते च तथा निष्ठीवनादिषु । कुर्य्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्शनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठीवन नपुं।

मुखेन_श्लेष्मनिरसनम्

समानार्थक:निष्ठेव,निष्ठ्यूति,निष्ठेवन,निष्ठीवन

3।2।38।1।3

निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि। जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठी(ष्ठे)वन¦ न॰ नि + ष्ठिव--भावे ल्युट् वा दीर्घः। श्लेष्मा-दीनां मुखेन निरसने
“वान्तं निष्ठीवनं चैव कुर्वते चास्य-सन्निधौ” भा॰ शा॰

५६ अ॰
“क्षुतेऽवलीढे वान्ते च तथानिष्ठीवनादिषु। कुर्य्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्श-नम्” मार्कण्डपु॰

३४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठीवन¦ n. (-नं) Spitting, spitting out, ejecting any thing from the mouth. E. नि before, ष्ठिव to object, aff. ल्युट्; also निष्ठेवन and निष्ठीव |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठीवन/ नि- n. spitting , saliva MBh. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=निष्ठीवन&oldid=374047" इत्यस्माद् प्रतिप्राप्तम्