सामग्री पर जाएँ

निष्ठुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठुरम्, त्रि, (नि + स्था + मद्गुरादयश्चेति उरच् ।) परुषम् । कठिनम् । इत्यमरः । ३ । १ । ७६ ॥ (यथा, माघे । ५ । ४९ । “जज्ञे जनैर्मुकुलिताक्षमनाददाने संरब्धहस्तिपकनिष्ठुरचोदनाभिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठुर नपुं।

कर्कशवचनम्

समानार्थक:निष्ठुर,परुष

1।6।19।1।1

निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये। सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम्.।

पदार्थ-विभागः : , गुणः, शब्दः

निष्ठुर वि।

कठिनम्

समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश

3।1।76।1।5

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्. जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठुर¦ न॰ नि + स्था--उरच् मद्गुरादि॰ नि॰ षत्वटुत्वे।

१ परुष-वाक्ये

२ कठोरे त्रि॰।
“गुह्याङ्गामेध्यशब्दानां वचनंनिष्ठुरं विदुः। यदन्यद्वा वचो नीच स्त्रीपुंसमैथुनाश्रयम्” [Page4120-a+ 38] इत्युक्ते

३ अश्लीलवाक्ये न॰

४ तत्तद्विशिष्टे त्रि॰ अमरः।
“हिंस्ना भवतु ते बुद्धिरेतासु कुरु निष्ठुरम्” भट्टिः।
“संरब्ध हस्तिपकनिष्ठुर चोदनामिः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठुर¦ mfn. (-रः-रा-रं)
1. Harsh, contumelious (as speech.)
2. Hard, solid.
3. Cruel.
4. Severe. E. नि before, स्था to be, to be firm, aff. उरच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठुर [niṣṭhura], a. [नि-स्था-उरच् षत्वटुत्वे]

Hard, rugged, coarse, rough.

Severe, sharp, smart (as a bow); जज्ञे जनै- र्मुकुलिताक्षमनाददाने संरब्धहस्तिपकनिष्ठुरचोदनाभिः Śi.5.49.

Cruel, harsh, hard-hearted (said of persons or things); व्यवसायः प्रतिपत्तिनिष्ठुरः R.8.65;3.62.

Motionless, stiff.

Contumelious.

Harsh, jarring; प्रक्षिप्य व्यनदन्नादं वज्रनिष्पेषनिष्टुरम् Bhāg.1.55.19. -रम् A harsh speech, abusive language.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठुर/ नि-ष्ठुर mfn. ( स्था?)hard , rough , harsh , severe , cruel (said of persons and things , esp. words) MBh. Ka1v. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a मन्त्रकार and an आत्रेय. वा. ५९. १०४.

"https://sa.wiktionary.org/w/index.php?title=निष्ठुर&oldid=431942" इत्यस्माद् प्रतिप्राप्तम्