निष्ठ्यूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठ्यूतम्, त्रि, (नि + ष्ठिव् + क्तः । “च्छ्वोः शूडिति ।” ६ । ४ । १९ । इत्यूठ् ।) क्षिप्तम् । इत्यमरः । ३ । १ । ८७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठ्यूत वि।

प्रेरितः

समानार्थक:नुत्त,नुन्न,अस्त,निष्ठ्यूत,आविद्ध,क्षिप्त,ईरित

3।1।87।2।4

वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते। नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः॥

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठ्यूत¦ mfn. (-तः-ता-तं)
1. Cast, thrown, sent, directed, despatched.
2. Ejected from the mouth, spit. E. नि before, ष्ठिव् to eject, aff. क्त, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठ्यूत [niṣṭhyūta], p. p.

Spit out, exuded, cast or thrown out; Ś.4.5; सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् R.2.75; अङ्गुष्ठनिष्ठ्यूत मिवोर्ध्वमुच्चैस्त्रिस्रोतसः संततधारमम्भः Śi.3.1.

Uttered.-तम् Spitting out, spittle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठ्यूत/ नि- mfn. spit out , ejected from the mouth , emitted , sent forth Ka1tyS3r. Ka1v. etc.

निष्ठ्यूत/ नि- n. spittle , Mn. Ya1jn5.

निष्ठ्यूत/ नि-ष्ठ्यूत तिSee. नि-ष्ठिव्.

"https://sa.wiktionary.org/w/index.php?title=निष्ठ्यूत&oldid=374136" इत्यस्माद् प्रतिप्राप्तम्