निष्णात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्णातः, त्रि, (नितरां स्नाति स्मेति । नि + स्ना + क्तः । “निनदीभ्यां स्नातेः कौशले ।” ८ । ३ । ८९ । इति षत्वम् ।) विज्ञः । निपुणः । इत्यमरः । ३ । १ । ४ ॥ (यथा, सुश्रुते सूत्रस्थाने तृतीयेऽध्याये । “यस्तु कर्म्मसु निष्णातो धार्ष्ट्याच्छात्रबहिष्कृतः । स सत्सु पूजां नाप्नोति वधञ्चार्हति राजतः ॥”) पारं गतः । यथा, भागवते १ । ४ । २१ । “वैशम्पायन एवैको निष्णातो यजुषामुत ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्णात वि।

कुशलः

समानार्थक:प्रवीण,निपुण,अभिज्ञ,विज्ञ,निष्णात,शिक्षित,वैज्ञानिक,कृतमुख,कृतिन्,कुशल,क्षेत्रज्ञ

3।1।4।1।5

प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः। वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्णात¦ mfn. (-तः-ता-तं)
1. Skiful, clever, conversant, learned.
2. Perfect, superior, supreme.
3. (In law,) Agreed upon. E. नि before, स्ना to bathe, aff. कर्त्तरि-क्त; also with ड, निष्ण।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्णात/ नि- mfn. deeply versed in , skilful , clever , learned (with loc. or ifc. ) MBh. Ka1v. Pur.

निष्णात/ नि- mfn. agreed upon Ya1jn5. Ma1lati1m.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्णात वि.
(नि+स्ना+क्त) पवित्रीकृत, शुद्घीकृत (प्रवर्ग्यपात्राणि), मा.श्रौ.सू. 4.1.21.

"https://sa.wiktionary.org/w/index.php?title=निष्णात&oldid=478939" इत्यस्माद् प्रतिप्राप्तम्