निष्पत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पत् [niṣpat], 1 P.

To issue or come out of, issue from, fly out of; अयमरविवेरभ्यश्चातकैर्निष्पतद्भिः Ś.7.7; एषा विदूरी- भवतः समुद्रात् सकानना निष्पततीव भूमिः R.13.18; Ms.8.55; Y.2.16; Ku.3.71; Me.71.

To fall away. -Caus. To annihilate, destroy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पत्/ निष्- P. -पतति( pf. 3. pl. -पेतुर्ind.p. -पत्य) , to fly out of( abl. ) , rush out , jump out , fall out , issue , depart , hasten away RV. etc. etc. : Caus. -पातयति, to cause to fall out , rain , destroy AV. R.

"https://sa.wiktionary.org/w/index.php?title=निष्पत्&oldid=374230" इत्यस्माद् प्रतिप्राप्तम्