निष्पत्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पत्तिः, स्त्री, (निर् + पद + क्तिन् ।) समाप्तिः । सिद्धिः । यथा, -- “क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्षते यदा तत्र करणत्वं तदा स्मृतम् ॥” इति रामतर्कवागीशधृतकारिका ॥ (नादस्यावस्थाविशेषः । यथा, हठयोगप्रदी- पिकायाम् । ४ । ६९ । “आरम्भश्च घटश्चैव तथा परिचयोऽपि च । निष्पत्तिः सर्व्वयोगेषु स्यादवस्थाचतुष्टयम् ॥” तथा, तत्रैव । ४ । ७६ । “रुद्रग्रन्थिं यदा भित्वा सर्व्वपीठगतोऽनिलः । निष्पत्तौ वैणवः शब्दः क्वणद्वीणाक्वणो भवेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पत्ति¦ स्त्री निर् + पद--क्तिन् षत्वम्।

१ समाप्तौ

२ सिद्धौ च
“कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीक्षते” कुमा॰
“नि-ष्पत्तिः कर्मणो दैवे पौरुषे च व्यवस्थिता” मार्क॰ पु॰

४३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पत्ति¦ f. (-त्तिः)
1. Completion, conclusion, termimation, consumma- tion.
2. Birth, production.
3. Going forth or out. E. निर् negative, पद् to go, aff. क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पत्तिः [niṣpattiḥ], f.

Birth, production; शस्यनिष्पत्तिः.

Ripeness, maturity (परिपाक); कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीयते Ku.2.37.

Perfection, consummation; मोदके- नापि किं तेन निष्पत्तिर्यस्य सेवया Pt.1.271.

Completion, accomplishment, termination.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पत्ति/ निष्- f. going forth or out , being brought about or effected , completion , consummation Hariv. R. Var.

निष्पत्ति/ निष्- f. coming or being derived from( धातोः) Sarvad.

निष्पत्ति/ निष्- f. a partic. state of ecstasy Cat.

"https://sa.wiktionary.org/w/index.php?title=निष्पत्ति&oldid=374237" इत्यस्माद् प्रतिप्राप्तम्