निष्पादन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पादनम्, क्ली, (निर् + पद् + णिच् + ल्युट् ।) निष्पत्तिः । निष्पत्तिनियुक्तिः । यथा, धात्वर्थता- वच्छेदकफलनिष्पादकतया ददस्वेत्यनुमतिप्रका- शनेन कर्त्तुरिच्छामुत्पाद्य दाननिष्पादनेन वेति कारकचक्रे भवानन्दसिद्धान्तवागीशः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पादन¦ nf. (-नं-ना)
1. Doing, effecting, accomplishing.
2. Concluding.
3. Producing, causing, engendering. E. निर् forth, पद् to go, causal form, aff. युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पादनम् [niṣpādanam], 1 Effecting, accomplishing.

Concluding.

Producing, causing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पादन/ निष्- n. effecting , causing , producing L.

"https://sa.wiktionary.org/w/index.php?title=निष्पादन&oldid=374492" इत्यस्माद् प्रतिप्राप्तम्