सामग्री पर जाएँ

निष्पू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पू [niṣpū], 9 U.

To purify.

To winnow, fan.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पू/ निष्- P. -पुनाति, to winnow , fan , purify S3Br. Ka1tyS3r. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=निष्पू&oldid=374699" इत्यस्माद् प्रतिप्राप्तम्