निष्फल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्फलः, त्रि, (निर्गतं फलं यस्मात् ।) फलशून्यः । यथा, “पलालोऽस्त्री स निष्फलः ।” इत्यमरः । २ । ९ । २२ ॥ (यथा, देवीभागवते । ३ । ८ । २५ “कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् । निष्फलः श्रम एवैकः कर्षकस्य यथा तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्फल¦ त्रि॰ निर्गतं फलं यस्मात् प्रा॰ ब॰ षत्वम्।

१ फलरहिते
“अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्कलोदयः” कुमा॰। फलशून्ये धान्यकाण्डे

२ पलाले (नाडा) पु॰अमरः।

३ विगतार्त्तवायां स्त्रियां स्त्री गौरा॰ ङीष्। निष्फली विगतरजस्कायां स्त्रियां स्त्री शब्दरत्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्फल¦ mfn. (-लः-ला-लं)
1. Barren, unfruitful.
2. Seedless, impotent. f. (-ला or -ली) A woman past child-bearing: one in whom menstrua- tion has ceased: see निष्कल। E. निर् priv. and फल fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्फल/ निष्--फल mf( आ)n. bearing no fruit , fruitless , barren , resultless , successless , useless , vain Mn. MBh. Var. Ka1v. etc.

निष्फल/ निष्--फल mf( आ)n. seedless , impotent W.

निष्फल/ निष्--फल n. v.l. for निष्-कुली-कृVarBr2S. iv , 29.

"https://sa.wiktionary.org/w/index.php?title=निष्फल&oldid=375042" इत्यस्माद् प्रतिप्राप्तम्