निसर्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निसर्गः, पुं, (नि + सृज् + घञ् ।) स्वभावः । इत्यमरः । १ । ७ । ३८ ॥ (यथा, किराता- र्ज्जुनीये । १ । ६ । “निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनाञ्चरितं क्व जन्तवः ॥”) रूपम् । सर्गः । इति मेदिनी । गे, ४० ॥ (यथा, महाभारते । १३ । ८५ । १२३ । “निसर्गाद्ब्रह्मणश्चापि वरुणो यादसां पतिः ॥” दानम् ॥ यथा, मनुः । ८ । १४३ । “न त्वेवाधौ सोपक रे कौशीदीं वृद्धिमाप्नुयात् । न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निसर्ग पुं।

स्वभावः

समानार्थक:संसिद्धि,प्रकृति,स्वरूप,स्वभाव,निसर्ग,अनूक,सर्ग,आत्मन्,धर्म,शील,भाव

1।7।38।1।3

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः। कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥

 : सुस्वभावः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निसर्ग¦ पु॰ नि + सृज--घञ्।

१ स्वभावे

२ स्वरूपे

३ सृष्टौ चमेदि॰
“सर्गोनिसर्गोज्ज्वलः” नैष॰
“मधुरालापनिस-र्गपण्डिताम्” कुना॰
“निसर्गदुर्बोधमबोधविक्लवाः” किरा॰
“निसर्गज तु तत्तस्य कस्तस्मात्तदपोहति” मनुः। ग्र-हाणां निसर्गबलम् ग्रहबलशब्दे

२७

५४ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निसर्ग¦ m. (-र्गः)
1. The natural state, nature, peculiar character or condition.
2. Form.
3. Creation.
4. Relinquishment, abandon- ing.
5. Transfer, barter.
6. Voiding excrement. E. नि before, सृज् to create, or to abandon, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निसर्गः [nisargḥ], 1 Bestowing, granting, presenting, giving away; न चाधेः कालसंरोधान्निसर्गो$स्ति न विक्रयः Ms.8.143.

A grant.

Evacuation, voiding excrement.

Abandoning, relinquishing.

Creation; प्रजा निसर्गाद् विप्रान् वै क्षत्रियाः पूजयन्ति ह Mb.14.58.5.

Nature, natural character, natural state or condition; निसर्ग दुर्बोधम् Ki.1.6;18.31; R.3.35; Ku.4.16; निसर्गतः, निसर्गेण 'by nature', or 'naturally'.

Exchange, barter. -Comp. -ज, -सिद्ध a. innate, inborn, natural; निसर्गजं तु तत्तस्य कस्तस्मात्तदपोहति Ms.8.414. -निपुण a. naturally clever. -भिन्न a. different by nature; निसर्ग- भिन्नास्पदमेकसंस्थम् R.6.29. -विनीत a.

naturally discreet.

naturally well-behaved.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निसर्ग/ नि-सर्ग m. ( सृज्)evacuation , voiding excrement MBh.

निसर्ग/ नि-सर्ग m. giving away , granting , bestowing , a favour or grant Mn. MBh. etc.

निसर्ग/ नि-सर्ग m. relinquishing , abandoning W.

निसर्ग/ नि-सर्ग m. creation MBh. Hariv.

निसर्ग/ नि-सर्ग m. natural state or condition or form or character , nature( निसर्गibc. , 611044 गेणind. , 611044.1 गात्ind. , or 611044.2 ग-तस्ind. by nature , naturally , spontaneously) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निसर्ग&oldid=375188" इत्यस्माद् प्रतिप्राप्तम्