सामग्री पर जाएँ

निसूदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निसूदक¦ त्रि॰ निसूदयति नि + सूदि--ण्वुल्। हिंसके
“तथात्रेयीनिसूदकः” याज्ञ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निसूदक/ नि-सूदक दनSee. नि-षूद्.

"https://sa.wiktionary.org/w/index.php?title=निसूदक&oldid=375304" इत्यस्माद् प्रतिप्राप्तम्