निसृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निसृत/ नि-सृत mfn. (prob. mc. for निःस्, सृ)gone away , disappeared Ra1jat.

निसृत/ नि-सृत mfn. come forth i.e. unsheathed (as a sword) Vcar.

निसृत/ नि-सृत mfn. N. of a river VP. ( v.l. निश्-चिता).

"https://sa.wiktionary.org/w/index.php?title=निसृत&oldid=375321" इत्यस्माद् प्रतिप्राप्तम्