सामग्री पर जाएँ

निस्तब्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्तब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं)
1. Paralysed, numbered.
2. Stopped, fixed. E. नि before, स्तम्भ् to stop, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्तब्ध [nistabdha], a. Paralysed.

Stopped, fixed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्तब्ध/ नि-स्तब्ध mfn. ( स्तभ्)paralyzed , numbed

निस्तब्ध/ नि-स्तब्ध mfn. stopped , fixed W. (See. अ-निस्त्).

"https://sa.wiktionary.org/w/index.php?title=निस्तब्ध&oldid=375413" इत्यस्माद् प्रतिप्राप्तम्